# Cc. Ādi 12.83 > বাণীনাথ ব্রহ্মচারী — বড় মহাশয় । > বল্লভচৈতন্যদাস — কৃষ্ণপ্রেমময় ॥৮৩॥ ## Text > vāṇīnātha brahmacārī—baḍa mahāśaya > vallabha-caitanya-dāsa—kṛṣṇa-premamaya ## Synonyms *vāṇīnātha brahmacārī*—of the name Vāṇīnātha Brahmacārī; *baḍa mahāśaya*—very great personality; *vallabha-caitanya-dāsa*—of the name Vallabha-caitanya dāsa; *kṛṣṇa-prema-maya*—always filled with love of Kṛṣṇa. ## Translation **The thirteenth branch was Vāṇīnātha Brahmacārī, and the fourteenth was Vallabha-caitanya dāsa. Both of these great personalities were always filled with love of Kṛṣṇa.** ## Purport Śrī Vāṇīnātha Brahmacārī is described in the Tenth Chapter, verse 114, of *Ādi-līlā.* A disciple of Vallabha-caitanya named Nalinī-mohana Gosvāmī established a temple of Madana-gopāla in Navadvīpa.