# Cc. Ādi 12.83
## Text
> vāṇīnātha brahmacārī—baḍa mahāśaya
> vallabha-caitanya-dāsa—kṛṣṇa-premamaya
## Synonyms
*vāṇīnātha* *brahmacārī*—of the name Vāṇīnātha Brahmacārī; *baḍa* *mahāśaya*—very great personality; *vallabha*-*caitanya*-*dāsa*—of the name Vallabha-caitanya dāsa; *kṛṣṇa*-*prema*-*maya*—always filled with love of Kṛṣṇa.
## Translation
**The thirteenth branch was Vāṇīnātha Brahmacārī, and the fourteenth was Vallabha-caitanya dāsa. Both of these great personalities were always filled with love of Kṛṣṇa.**
## Purport
Śrī Vāṇīnātha Brahmacārī is described in the Tenth Chapter, verse 114, of *Ādi-līlā.* A disciple of Vallabha-caitanya named Nalinī-mohana Gosvāmī established a temple of Madana-gopāla in Navadvīpa.