# Cc. Ādi 12.80
> শাখা-শ্রেষ্ঠ ধ্রুবানন্দ, শ্রীধর ব্রহ্মচারী ।
> ভাগবতাচার্য, হরিদাস ব্রহ্মচারী ॥৮০॥
## Text
> śākhā-śreṣṭha dhruvānanda, śrīdhara brahmacārī
> bhāgavatācārya, haridāsa brahmacārī
## Synonyms
*śākhā-śreṣṭha*—the chief branch; *dhruvānanda*—of the name Dhruvānanda; *śrīdhara brahmacārī*—of the name Śrīdhara Brahmacārī; *bhāgavatācārya*—of the name Bhāgavatācārya; *haridāsa brahmacārī*—of the name Haridāsa Brahmacārī.
## Translation
**The chief branches of Śrī Gadādhara Paṇḍita were (1) Śrī Dhruvānanda, (2) Śrīdhara Brahmacārī, (3) Haridāsa Brahmacārī and (4) Raghunātha Bhāgavatācārya.**
## Purport
Verse 152 of the *Gaura-gaṇoddeśa-dīpikā* describes Śrī Dhruvānanda Brahmacārī as an incarnation of Lalitā, and verse 194 describes Śrīdhara Brahmacārī as the *gopī* known as Candralatikā.