# Cc. Ādi 12.63
> পুরুষোত্তম পণ্ডিত, আর রঘুনাথ ।
> বনমালী কবিচন্দ্র, আর বৈদ্যনাথ ॥৬৩॥
## Text
> puruṣottama paṇḍita, āra raghunātha
> vanamālī kavicandra, āra vaidyanātha
## Synonyms
*puruṣottama paṇḍita*—of the name Puruṣottama Paṇḍita; *āra raghunātha*—and Raghunātha; *vanamālī kavicandra*—of the name Vanamālī Kavicandra; *āra*—and; *vaidyanātha*—of the name Vaidyanātha.
## Translation
**Puruṣottama Paṇḍita, Raghunātha, Vanamālī Kavicandra and Vaidyanātha were the twenty-ninth, thirtieth, thirty-first and thirty-second branches of Advaita Ācārya.**