# Cc. Ādi 12.58 ## Text > bhāgavatācārya, āra viṣṇudāsācārya > cakrapāṇi ācārya, āra ananta ācārya ## Synonyms *bhāgavata*-*ācārya*—of the name Bhāgavata Ācārya; *āra*—and; *viṣṇudāsa*-*ācārya*—of the name Viṣṇudāsa Ācārya; *cakrapāṇi* *ācārya*—of the name Cakrapāṇi Ācārya; *āra*—and; *anantaācārya*—of the name Ananta Ācārya. ## Translation **Bhāgavata Ācārya, Viṣṇudāsa Ācārya, Cakrapāṇi Ācārya and Ananta Ācārya were the sixth, seventh, eighth and ninth branches of Advaita Ācārya.** ## Purport In his *Anubhāṣya* Śrī Bhaktisiddhānta Sarasvatī Gosvāmī Prabhupāda says that Bhāgavata Ācārya was formerly among the followers of Advaita Ācārya but was later counted among the followers of Gadādhara Paṇḍita. The sixth verse of *Śākhā-nirṇayāmṛta,* a book written by Yadunandana dāsa, states that Bhāgavata Ācārya compiled a famous book of the name *Prema-taraṅgiṇī.* According to the *Gaura-gaṇoddeśa-dīpikā,* verse 195, Bhāgavata Ācārya formerly lived in Vṛndāvana as Śveta-mañjarī. Viṣṇudāsa Ācārya was present during the Khetari-mahotsava. He went there with Acyutānanda, as stated in the *Bhakti-ratnākara,* Tenth *Taraṅga.* Ananta Ācārya was one of the eight principal *gopīs.* His former name was Sudevī. Although he was among Advaita Ācārya's followers, he later became an important devotee of Gadādhara Gosvāmī.