# Cc. Ādi 12.56
> শ্রীযদুনন্দনাচার্য — অদ্বৈতের শাখা ।
> তাঁর শাখা-উপশাখার নাহি হয় লেখা ॥৫৬॥
## Text
> śrī-yadunandanācārya—advaitera śākhā
> tāṅra śākhā-upaśākhāra nāhi haya lekhā
## Synonyms
*śrī-yadunandana-ācārya*—of the name Śrī Yadunandana Ācārya; *advaitera*—of Advaita Ācārya; *śākhā*—branch; *tāṅra*—his; *śākhā*—branches; *upaśākhāra*—subbranches; *nāhi*—not; *haya*—there is; *lekhā*—writing.
## Translation
**The fifth branch of Advaita Ācārya was Śrī Yadunandana Ācārya, who had so many branches and subbranches that it is impossible to write of them.**
## Purport
Yadunandana Ācārya was the official initiator spiritual master of Raghunātha dāsa Gosvāmī. In other words, when Raghunātha dāsa Gosvāmī was a householder, Yadunandana Ācārya initiated him at home. Later Raghunātha dāsa Gosvāmī took shelter of Śrī Caitanya Mahāprabhu at Jagannātha Purī.