# Cc. Ādi 12.54 > আচার্যের অভিপ্রায় প্রভুমাত্র বুঝে । > প্রভুর গম্ভীর বাক্য আচার্য সমুঝে ॥৫৪॥ ## Text > ācāryera abhiprāya prabhu-mātra bujhe > prabhura gambhīra vākya ācārya samujhe ## Synonyms *ācāryera*—of Advaita Ācārya; *abhiprāya*—intention; *prabhu-mātra*—only Lord Caitanya Mahāprabhu; *bujhe*—can understand; *prabhura*—of Lord Caitanya Mahāprabhu; *gambhīra*—grave; *vākya*—instruction; *ācārya*—Advaita Ācārya; *samujhe*—can understand. ## Translation **Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu.**