# Cc. Ādi 12.54
> আচার্যের অভিপ্রায় প্রভুমাত্র বুঝে ।
> প্রভুর গম্ভীর বাক্য আচার্য সমুঝে ॥৫৪॥
## Text
> ācāryera abhiprāya prabhu-mātra bujhe
> prabhura gambhīra vākya ācārya samujhe
## Synonyms
*ācāryera*—of Advaita Ācārya; *abhiprāya*—intention; *prabhu-mātra*—only Lord Caitanya Mahāprabhu; *bujhe*—can understand; *prabhura*—of Lord Caitanya Mahāprabhu; *gambhīra*—grave; *vākya*—instruction; *ācārya*—Advaita Ācārya; *samujhe*—can understand.
## Translation
**Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu.**