# Cc. Ādi 12.43
## Text
> eta kahi' ācārya tāṅre kariyā āśvāsa
> ānandita ha-iyā āila mahāprabhu-pāśa
## Synonyms
*eta* *kahi'*—speaking thus; *ācārya*—Śrī Advaita Ācārya Prabhu; *tāṅre*—unto Kamalākānta Viśvāsa; *kariyā*—doing; *āśvāsa*—pacification; *ānandita*—happy; *ha*-*iyā*—becoming; *āila*—went; *mahāprabhu*-*pāśa*—to the place of Lord Caitanya Mahāprabhu.
## Translation
**After pacifying Kamalākānta Viśvāsa in this way, Śrī Advaita Ācārya Prabhu went to see Caitanya Mahāprabhu.**