# Cc. Ādi 12.43 ## Text > eta kahi' ācārya tāṅre kariyā āśvāsa > ānandita ha-iyā āila mahāprabhu-pāśa ## Synonyms *eta* *kahi'*—speaking thus; *ācārya*—Śrī Advaita Ācārya Prabhu; *tāṅre*—unto Kamalākānta Viśvāsa; *kariyā*—doing; *āśvāsa*—pacification; *ānandita*—happy; *ha*-*iyā*—becoming; *āila*—went; *mahāprabhu*-*pāśa*—to the place of Lord Caitanya Mahāprabhu. ## Translation **After pacifying Kamalākānta Viśvāsa in this way, Śrī Advaita Ācārya Prabhu went to see Caitanya Mahāprabhu.**