# Cc. Ādi 12.24
> নানা মন্ত্র পড়েন আচার্য, না হয় চেতন ।
> আচার্যের দুঃখে বৈষ্ণব করেন ক্রন্দন ॥২৪॥
## Text
> nānā mantra paḍena ācārya, nā haya cetana
> ācāryera duḥkhe vaiṣṇava karena krandana
## Synonyms
*nānā*—various; *mantra*—hymns; *paḍena*—chants; *ācārya*—Advaita Ācārya; *nā*—not; *haya*—became; *cetana*—conscious; *ācāryera*—of Advaita Ācārya; *duḥkhe*—in unhappiness; *vaiṣṇava*—all the Vaiṣṇavas; *karena*—do; *krandana*—cry.
## Translation
**Advaita Ācārya chanted various mantras, but Gopāla did not come to consciousness. Thus all the Vaiṣṇavas present cried in sorrow at His plight.**