# Cc. Ādi 11.44 ## Text > nityānanda-bhṛtya—paramānanda upādhyāya > śrī-jīva paṇḍita nityānanda-guṇa gāya ## Synonyms *nityānanda*-*bhṛtya*—servant of Nityānanda Prabhu; *paramānanda* *upādhyāya*—of the name Paramānanda Upādhyāya; *śrī*-*jīva* *paṇḍita*—of the name Śrī Jīva Paṇḍita; *nityānanda*—Lord Nityānanda Prabhu; *guṇa*—qualities; *gāya*—glorified. ## Translation **Paramānanda Upādhyāya was Nityānanda Prabhu's great servitor. Śrī Jīva Paṇḍita glorified the qualities of Śrī Nityānanda Prabhu.** ## Purport Śrī Paramānanda Upādhyāya was an advanced devotee. His name is mentioned in the *Caitanya-bhāgavata,* where Śrī Jīva Paṇḍita is also mentioned as the second son of Ratnagarbha Ācārya and a childhood friend of Hāḍāi Ojhā, the father of Nityānanda Prabhu. In the *Gaura-gaṇoddeśa-dīpikā,* verse 169, it is said that Śrī Jīva Paṇḍita was formerly the *gopī* named Indirā.