# Cc. Ādi 11.43 ## Text > viṣṇudāsa, nandana, gaṅgādāsa—tina bhāi > pūrve yāṅra ghare chilā ṭhākura nitāi ## Synonyms *viṣṇudāsa*—of the name Viṣṇudāsa; *nandana*—of the name Nandana; *gaṅgādāsa*—of the name Gaṅgādāsa; *tinabhāi*—three brothers; *pūrve*—previously; *yāṅra*—whose; *ghare*—in the house; *chilā*—stayed; *ṭhākura* *nitāi*—Nityānanda Prabhu. ## Translation **Another important devotee of Lord Nityānanda Prabhu was Viṣṇudāsa, who had two brothers, Nandana and Gaṅgādāsa. Lord Nityānanda Prabhu sometimes stayed at their house.** ## Purport The three brothers Viṣṇudāsa, Nandana and Gaṅgādāsa were residents of Navadvīpa and belonged to the Bhaṭṭācārya *brāhmaṇa* family. Both Viṣṇudāsa and Gaṅgādāsa stayed for some time with Śrī Caitanya Mahāprabhu at Jagannātha Purī, and the *Caitanya-bhāgavata* states that formerly Nityānanda Prabhu stayed at their house.