# Cc. Ādi 11.4
> তস্য শ্রীকৃষ্ণচৈতন্য-সৎপ্রেমামরশাখিনঃ ।
> ঊর্ধ্বস্কন্ধাবধূতেন্দোঃ শাখারূপান্ গণান্নুমঃ ॥৪॥
## Text
> tasya śrī-kṛṣṇa-caitanya-
> sat-premāmara-śākhinaḥ
> ūrdhva-skandhāvadhūtendoḥ
> śākhā-rūpān gaṇān numaḥ
## Synonyms
*tasya*—His; *śrī-kṛṣṇa-caitanya*—Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; *sat-prema*—of eternal love of Godhead; *amara*—indestructible; *śākhinaḥ*—of the tree; *ūrdhva*—very high; *skandha*—branch; *avadhūta-indoḥ*—of Śrī Nityānanda; *śākhā-rūpān*—in the form of different branches; *gaṇān*—to the devotees; *numaḥ*—I offer my respects.
## Translation
**Śrī Nityānanda Prabhu is the topmost branch of the indestructible tree of eternal love of Godhead, Śrī Kṛṣṇa Caitanya Mahāprabhu. I offer my respectful obeisances to all the subbranches of that topmost branch.**