# Cc. Ādi 11.38
> শ্রীসদাশিব কবিরাজ — বড় মহাশয় ।
> শ্রীপুরুষোত্তমদাস — তাঁহার তনয় ॥৩৮॥
## Text
> śrī-sadāśiva kavirāja—baḍa mahāśaya
> śrī-puruṣottama-dāsa—tāṅhāra tanaya
## Synonyms
*śrī-sadāśiva kavirāja*—of the name Śrī Sadāśiva Kavirāja; *baḍa*—great; *mahāśaya*—respectable gentleman; *śrī-puruṣottama-dāsa*—of the name Śrī Puruṣottama dāsa; *tāṅhāra tanaya*—his son.
## Translation
**The twenty-third and twenty-fourth prominent devotees of Nityānanda Prabhu were Sadāśiva Kavirāja and his son Puruṣottama dāsa, who was the tenth gopāla.**