# Cc. Ādi 11.19 > বাসুদেব গীতে করে প্রভুর বর্ণনে । > কাষ্ঠ-পাষাণ দ্রবে যাহার শ্রবণে ॥১৯॥ ## Text > vāsudeva gīte kare prabhura varṇane > kāṣṭha-pāṣāṇa drave yāhāra śravaṇe ## Synonyms *vāsudeva*—of the name Vāsudeva; *gīte*—while singing; *kare*—does; *prabhura*—of Nityānanda Prabhu and Śrī Caitanya Mahāprabhu; *varṇane*—in description; *kāṣṭha*—wood; *pāṣāṇa*—stone; *drave*—melt; *yāhāra*—whose; *śravaṇe*—by hearing. ## Translation **When Vāsudeva Ghoṣa performed kīrtana, describing Lord Caitanya and Nityānanda, even wood and stone would melt upon hearing it.**