# Cc. Ādi 10.152-154
## Text
> vārāṇasī-madhye prabhura bhakta tina jana
> candraśekhara vaidya, āra miśra tapana
>
> raghunātha bhaṭṭācārya—miśrera nandana
> prabhu yabe kāśī āilā dekhi' vṛndāvana
>
> candraśekhara-gṛhe kaila dui māsa vāsa
> tapana-miśrera ghare bhikṣā dui māsa
## Synonyms
*vārāṇasī*-*madhye*—at Vārāṇasī; *prabhura*—of Lord Caitanya Mahāprabhu; *bhakta*—devotees; *tinajana*—three persons; *candraśekhara* *vaidya*—the clerk of the name Candraśekhara; *āra*—and; *miśra* *tapana*—Tapana Miśra; *raghunātha* *bhaṭṭācārya*—of the name Raghunātha Bhaṭṭācārya; *miśrera* *nandana*—the son of Tapana Miśra; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *yabe*—when; *kāśī*—Vārāṇasī; *āilā*—came; *dekhi'*—after visiting; *vṛndāvana*—the holy place known as Vṛndāvana; *candraśekhara* *gṛhe*—in the house of Candraśekhara Vaidya; *kaila*—did; *duimāsa*—for two months; *vāsa*—reside; *tapana*-*miśrera*—of Tapana Miśra; *ghare*—in the house; *bhikṣā*—accepted *prasāda*; *duimāsa*—for two months.
## Translation
**The prominent devotees at Vārāṇasī were the physician Candraśekhara, Tapana Miśra and Raghunātha Bhaṭṭācārya, Tapana Miśra's son. When Lord Caitanya came to Vārāṇasī after seeing Vṛndāvana, for two months He lived at the residence of Candraśekhara Vaidya and accepted prasāda at the house of Tapana Miśra.**
## Purport
When Śrī Caitanya Mahāprabhu was in Bengal, Tapana Miśra approached Him to discuss spiritual advancement. Thus he was favored by Lord Caitanya Mahāprabhu and received *hari-nāma* initiation. After that, by the order of the Lord, Tapana Miśra resided in Vārāṇasī, and when Lord Caitanya visited Vārāṇasī He stayed at the home of Tapana Miśra.