# Cc. Ādi 10.146 > বলভদ্র ভট্টাচার্য — ভক্তি অধিকারী । > মথুরা-গমনে প্রভুর যেঁহো ব্রহ্মচারী ॥১৪৬॥ ## Text > balabhadra bhaṭṭācārya—bhakti adhikārī > mathurā-gamane prabhura yeṅho brahmacārī ## Synonyms *ballabhadra bhaṭṭācārya*—of the name Balabhadra Bhaṭṭācārya; *bhaktiadhikārī*—bona fide devotee; *mathurā-gamane*—while touring Mathurā; *prabhura*—of the Lord; *yeṅho*—who; *brahmacārī*—acted as a *brahmacārī.* ## Translation **As a bona fide devotee, Balabhadra Bhaṭṭācārya, the twenty-third principal associate, acted as the brahmacārī of Śrī Caitanya Mahāprabhu when He toured Mathurā.** ## Purport Balabhadra Bhaṭṭācārya acted as a *brahmacārī,* or personal assistant of a *sannyāsī.* A *sannyāsī* is not supposed to cook. Generally a *sannyāsī* takes *prasāda* at the house of a *gṛhastha,* and a *brahmacārī* helps in this connection. A *sannyāsī* is supposed to be a spiritual master and a *brahmacārī* his disciple. Balabhadra Bhaṭṭācārya acted as a *brahmacārī* for Śrī Caitanya Mahāprabhu when the Lord toured Mathurā and Vṛndāvana.