# Cc. Ādi 10.137 > মাধবী-দেবী — শিখিমাহিতির ভগিনী । > শ্রীরাধার দাসীমধ্যে যাঁর নাম গণি ॥১৩৭॥ ## Text > mādhavī-devī—śikhi-māhitira bhaginī > śrī-rādhāra dāsī-madhye yāṅra nāma gaṇi ## Synonyms *mādhavī-devī*—of the name Mādhavīdevī; *śikhi-māhitira*—of Śikhi Māhiti; *bhaginī*—sister; *śrī-rādhāra*—of Śrīmatī Rādhārāṇī; *dāsī-madhye*—amongst the maidservants; *yāṅra*—whose; *nāma*—name; *gaṇi*—count. ## Translation **Mādhavīdevī, the seventeenth of the prominent devotees, was the younger sister of Śikhi Māhiti. She is considered to have formerly been a maidservant of Śrīmatī Rādhārāṇī.** ## Purport In the *Antya-līlā* of *Caitanya-caritāmṛta,* Chapter Two, verses 104-106, there is a description of Mādhavīdevī. Śrī Caitanya Mahāprabhu considered her one of the maidservants of Śrīmatī Rādhārāṇī. Within this world, Caitanya Mahāprabhu had three and a half very confidential devotees. The three were Svarūpa Gosāñi, Śrī Rāmānanda Rāya and Śikhi Māhiti, and Śikhi Māhiti's sister, Mādhavīdevī, being a woman, was considered the half. Thus it is known that Śrī Caitanya Mahāprabhu had three and a half confidential devotees.