# Cc. Ādi 10.124-126
> নীলাচলে প্রভুসঙ্গে যত ভক্তগণ ।
> সবার অধ্যক্ষ প্রভুর মর্ম দুইজন ॥১২৪॥
> পরমানন্দপুরী, আর স্বরূপ-দামোদর ।
> গদাধর, জগদানন্দ, শঙ্কর, বক্রেশ্বর ॥১২৫॥
> দামোদর পণ্ডিত, ঠাকুর হরিদাস ।
> রঘুনাথ বৈদ্য, আর রঘুনাথদাস ॥১২৬॥
## Text
> nīlācale prabhu-saṅge yata bhakta-gaṇa
> sabāra adhyakṣa prabhura marma dui-jana
>
> paramānanda-purī, āra svarūpa-dāmodara
> gadādhara, jagadānanda, śaṅkara, vakreśvara
>
> dāmodara paṇḍita, ṭhākura haridāsa
> raghunātha vaidya, āra raghunātha-dāsa
## Synonyms
*nīlācale*—in Jagannātha Purī; *prabhu-saṅge*—in the company of Lord Caitanya; *yata*—all; *bhakta-gaṇa*—devotees; *sabāra*—of all of them; *adhyakṣa*—the chief; *prabhura*—of the Lord; *marma*—heart and soul; *duijana*—two persons; *paramānanda-purī*—of the name Paramānanda Purī; *āra*—and; *svarūpa-dāmodara*—of the name Svarūpa Dāmodara; *gadādhara*—of the name Gadādhara; *jagadānanda*—of the name Jagadānanda; *śaṅkara*—of the name Śaṅkara; *vakreśvara*—of the name Vakreśvara; *dāmodara paṇḍita*—of the name Dāmodara Paṇḍita; *ṭhākuraharidāsa*—of the name Ṭhākura Haridāsa; *raghunāthavaidya*—of the name Raghunātha Vaidya; *āra*—and; *raghunātha-dāsa*—of the name Raghunātha dāsa.
## Translation
**Among the devotees who accompanied the Lord in Jagannātha Purī, two of them-Paramānanda Purī and Svarūpa Dāmodara-were the heart and soul of the Lord. Among the other devotees were Gadādhara, Jagadānanda, Śaṅkara, Vakreśvara, Dāmodara Paṇḍita, Ṭhākura Haridāsa, Raghunātha Vaidya and Raghunātha dāsa.**
## Purport
The *Caitanya-bhāgavata, Antya-līlā,* Chapter Five, states that Raghunātha Vaidya came to see Śrī Caitanya Mahāprabhu when the Lord was staying at Pāṇihāṭī. He was a great devotee and had all good qualities. According to the *Caitanya-bhāgavata,* he was formerly Revatī, the wife of Balarāma. Anyone he glanced upon would immediately attain Kṛṣṇa consciousness. He lived on the seashore at Jagannātha Purī and compiled a book of the name *Sthāna-nirūpaṇa.*