# Cc. Ādi 10.119 ## Text > bhāgavatācārya, cirañjīva śrī-raghunandana > mādhavācārya, kamalākānta, śrī-yadunandana ## Synonyms *bhāgavatācārya*—of the name Bhāgavatācārya; *cirañjīva*—of the name Cirañjīva; *śrī*-*raghunandana*—of the name Śrī Raghunandana; *mādhavācārya*—of the name Mādhavācārya; *kamalākānta*—of the name Kamalākānta; *śrī*-*yadunandana*—of the name Śrī Yadunandana. ## Translation **Bhāgavatācārya, Cirañjīva, Śrī Raghunandana, Mādhavācārya, Kamalākānta and Śrī Yadunandana were all among the branches of the Caitanya tree.** ## Purport Śrī Mādhavācārya was the husband of Lord Nityānanda's daughter, Gaṅgādevī. He took initiation from Puruṣottama, a branch of Nityānanda Prabhu. It is said that when Nityānanda Prabhu's daughter married Mādhavācārya, the Lord gave him the village named Pāṅjinagara as a dowry. Mādhavācārya's temple is situated near the Jīrāṭ railway station on the eastern railway. According to the *Gaura-gaṇoddeśa-dīpikā* (169) Śrī Mādhavācārya was formerly the *gopī* named Mādhavī. Kamalākānta belonged to the branch of Śrī Advaita Prabhu. His full name was Kamalākānta Viśvāsa.