# Cc. Ādi 1.99
> এক ভাগবত বড় — ভাগবত-শাস্ত্র ।
> আর ভাগবত — ভক্ত ভক্তি-রস-পাত্র ॥৯৯॥
## Text
> eka bhāgavata baḍa—bhāgavata-śāstra
> āra bhāgavata—bhakta bhakti-rasa-pātra
## Synonyms
*eka*—one; *bhāgavata*—in relation to the Supreme Lord; *baḍa*—great; *bhāgavata-śāstra*—*Śrīmad-Bhāgavatam*; *āra*—the other; *bhāgavata*—in relation to the Supreme Lord; *bhakta*—pure devotee; *bhakti-rasa*—of the mellow of devotion; *pātra*—the recipient.
## Translation
**One of the bhāgavatas is the great scripture Śrīmad-Bhāgavatam, and the other is the pure devotee absorbed in the mellows of loving devotion.**