# Cc. Ādi 1.87 ## Text > śrī-kṛṣṇa-caitanya āra prabhu nityānanda > yāṅhāra prakāśe sarva jagat ānanda ## Synonyms *śrī*-*kṛṣṇa*-*caitanya*—Lord Śrī Kṛṣṇa Caitanya; *āra*—and; *prabhu* *nityānanda*—Lord Nityānanda; *yāṅhāra*—of whom; *prakāśe*—on the appearance; *sarva*—all; *jagat*—the world; *ānanda*—full of happiness. ## Translation **The appearance of Śrī Kṛṣṇa Caitanya and Prabhu Nityānanda has surcharged the world with happiness.**