# Cc. Ādi 1.78 > যৈছে বলদেব, পরব্যোমে নারায়ণ । > যৈছে বাসুদেব প্রদ্যুম্নাদি সঙ্কর্ষণ ॥৭৮॥ ## Text > yaiche baladeva, paravyome nārāyaṇa > yaiche vāsudeva pradyumnādi saṅkarṣaṇa ## Synonyms *yaiche*—just as; *baladeva*—Baladeva; *para-vyome*—in the spiritual sky; *nārāyaṇa*—Lord Nārāyaṇa; *yaiche*—just as; *vāsudeva*—Vāsudeva; *pradyumna-ādi*—Pradyumna, etc.; *saṅkarṣaṇa*—Saṅkarṣaṇa. ## Translation **Examples of such vilāsa-vigrahas are Baladeva, Nārāyaṇa in Vaikuṇṭha-dhāma, and the catur-vyūha-Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha.**