# Cc. Ādi 1.78
> যৈছে বলদেব, পরব্যোমে নারায়ণ ।
> যৈছে বাসুদেব প্রদ্যুম্নাদি সঙ্কর্ষণ ॥৭৮॥
## Text
> yaiche baladeva, paravyome nārāyaṇa
> yaiche vāsudeva pradyumnādi saṅkarṣaṇa
## Synonyms
*yaiche*—just as; *baladeva*—Baladeva; *para-vyome*—in the spiritual sky; *nārāyaṇa*—Lord Nārāyaṇa; *yaiche*—just as; *vāsudeva*—Vāsudeva; *pradyumna-ādi*—Pradyumna, etc.; *saṅkarṣaṇa*—Saṅkarṣaṇa.
## Translation
**Examples of such vilāsa-vigrahas are Baladeva, Nārāyaṇa in Vaikuṇṭha-dhāma, and the catur-vyūha-Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha.**