# Cc. Ādi 1.5
> রাধা কৃষ্ণপ্রণয়বিকৃতির্হ্লাদিনীশক্তিরস্মা-
> দেকাত্মানাবপি ভুবি পুরা দেহভেদং গতৌ তৌ ।
> চৈতন্যাখ্যং প্রকটমধুনা তদ্দ্বয়ং চৈক্যমাপ্তং
> রাধাভাবদ্যুতিসুবলিতং নৌমি কৃষ্ণস্বরূপম্ ॥৫॥
## Text
> rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād
> ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau
> caitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ caikyam āptaṁ
> rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam
## Synonyms
*rādhā*—Śrīmatī Rādhārāṇī; *kṛṣṇa*—of Lord Kṛṣṇa; *praṇaya*—of love; *vikṛtiḥ*—the transformation; *hlādinī śaktiḥ*—pleasure potency; *asmāt*—from this; *eka-ātmānau*—both the same in identity; *api*—although; *bhuvi*—on earth; *purā*—from beginningless time; *deha-bhedam*—separate forms; *gatau*—obtained; *tau*—those two; *caitanya-ākhyam*—known as Śrī Caitanya; *prakaṭam*—manifest; *adhunā*—now; *tat-dvayam*—the two of Them; *ca*—and; *aikyam*—unity; *āptam*—obtained; *rādhā*—of Śrīmatī Rādhārāṇī; *bhāva*—mood; *dyuti*—the luster; *su-valitam*—who is adorned with; *naumi*—I offer my obeisances; *kṛṣṇa-svarūpam*—to Him who is identical with Śrī Kṛṣṇa.
## Translation
**The loving affairs of Śrī Rādhā and Kṛṣṇa are transcendental manifestations of the Lord's internal pleasure-giving potency. Although Rādhā and Kṛṣṇa are one in Their identity, They separated Themselves eternally. Now these two transcendental identities have again united, in the form of Śrī Kṛṣṇa Caitanya. I bow down to Him, who has manifested Himself with the sentiment and complexion of Śrīmatī Rādhārāṇī although He is Kṛṣṇa Himself.**