# Cc. Ādi 1.42
> শ্রীকৃষ্ণচৈতন্য প্রভু স্বয়ংভগবান্ ।
> তাঁহার পদারবিন্দে অনন্ত প্রণাম ॥৪২॥
## Text
> śrī-kṛṣṇa-caitanya prabhu svayaṁ-bhagavān
> tāṅhāra padāravinde ananta praṇāma
## Synonyms
*śrī-kṛṣṇa-caitanya*—Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; *prabhu*—the Supreme Lord; *svayam-bhagavān*—is the original Personality of Godhead; *tāṅhāra*—His; *pada-aravinde*—unto the lotus feet; *ananta*—innumerable; *praṇāma*—respectful obeisances.
## Translation
**Lord Śrī Kṛṣṇa Caitanya Mahāprabhu is the Personality of Godhead Himself, and therefore I offer innumerable prostrations at His lotus feet.**