# Cc. Ādi 1.12
> মহাবিষ্ণুর্জগৎকর্তা মায়য়া যঃ সৃজত্যদঃ ।
> তস্যাবতার এবায়মদ্বৈতাচার্য ঈশ্বরঃ ॥১২॥
## Text
> mahā-viṣṇur jagat-kartā
> māyayā yaḥ sṛjaty adaḥ
> tasyāvatāra evāyam
> advaitācārya īśvaraḥ
## Synonyms
*mahā-viṣṇuḥ*—Mahā-Viṣṇu, the resting place of the efficient cause; *jagat-kartā*—the creator of the cosmic world; *māyayā*—by the illusory energy; *yaḥ*—who; *sṛjati*—creates; *adaḥ*—that universe; *tasya*—His; *avatāraḥ*—incarnation; *eva*—certainly; *ayam*—this; *advaita-ācāryaḥ*—of the name Advaita Ācārya; *īśvaraḥ*—the Supreme Lord, the resting place of the material cause.
## Translation
**Lord Advaita Ācārya is the incarnation of Mahā-Viṣṇu, whose main function is to create the cosmic world through the actions of Māyā.**