SB 9.6.23-24

Text

dhundhumāra iti khyātas
tat-sutās te ca jajvaluḥ
dhundhor mukhāgninā sarve
traya evāvaśeṣitāḥ

dṛḍhāśvaḥ kapilāśvaś ca
bhadrāśva iti bhārata
dṛḍhāśva-putro haryaśvo
nikumbhas tat-sutaḥ smṛtaḥ

Synonyms

dhundhu-māraḥ—the killer of Dhundhu; iti—thus; khyātaḥ—celebrated; tat-sutah—his sons; te—all of them; ca—also; jajvaluḥ—burned; dhundhoḥ—of Dhundhu; mukha-agninā—by the fire emanating from the mouth; sarve—all of them; trayaḥ—three; eva—only; avasesitah—remained alive; dṛḍhāśvaḥ—Dṛḍhāśva; kapilāśvaḥ—Kapilāśva; ca—and; bhadrāśvaḥ—Bhadrāśva; iti—thus; bharata—O Mahārāja Parīkṣit; dṛḍhāśva-putrah—the son of Dṛḍhāśva; haryasvah—named Haryaśva; nikumbhaḥ—Nikumbha; tat-sutah—his son; smrtah—well known. 

Translation

O Mahārāja Parīkṣit, for this reason Kuvalayāśva is celebrated as Dhundhumāra [“the killer of Dhundhu”]. All but three of his sons, however, were burned to ashes by the fire emanating from Dhundhu’s mouth. The remaining sons were Dṛḍhāśva, Kapilāśva and Bhadrāśva. From Dṛḍhāśva came a son named Haryaśva, whose son is celebrated as Nikumbha. 

Task Runner