Text 71

Text

brahmaṁs tad gaccha bhadraṁ te
nābhāga-tanayaṁ nṛpam
kṣamāpaya mahā-bhāgaṁ
tataḥ śāntir bhaviṣyati

Synonyms

brahman—O brāhmaṇa; tat—therefore; gaccha—you go; bhadram—all auspiciousness; te—unto you; nabhaga-tanayam—to the son of Mahārāja Nābhāga; nṛpam—the King (Ambarīṣa); kṣamāpaya—just try to pacify him; maha-bhagam—a great personality, a pure devotee; tatah—thereafter; śāntiḥ—peace; bhaviṣyati—there will be. 

Translation

O best of the brāhmaṇas, you should therefore go immediately to King Ambarīṣa, the son of Mahārāja Nābhāga. I wish you all good fortune. If you can satisfy Mahārāja Ambarīṣa, then there will be peace for you. 

Purport

In this regard, Madhva Muni quotes from the Garuḍa Purāṇa: 

brahmādi-bhakti-koṭy-aṁśād
aṁśo naivāmbarīṣake
naivanyasya cakrasyāpi
tathāpi harir īśvaraḥ

tātkālikopaceyatvāt
teṣāṁ yaśasa ādirāṭ
brahmādayaś ca tat-kīrtiṁ
vyañjayām āsur uttamām

mohanāya ca daityānāṁ
brahmāde nindanāya ca
anyārthaṁ ca svayaṁ viṣṇur
brahmādyāś ca nirāśiṣaḥ

mānuṣeṣūttamātvāc ca
teṣāṁ bhaktyādibhir guṇaiḥ
brahmāder viṣṇv-adhīnatva-
jñāpanāya ca kevalam

durvāsāś ca svayaṁ rudras
tathāpy anyāyām uktavān
tasyāpy anugrahārthāya
darpa-nāśārtham eva ca

The lesson to be derived from this narration concerning Mahārāja Ambarīṣa and Durvāsā Muni is that all the demigods, including Lord Brahmā and Lord Śiva, are under the control of Lord Viṣṇu. Therefore, when a Vaiṣṇava is offended, the offender is punished by Viṣṇu, the Supreme Lord. No one can protect such a person, even Lord Brahmā or Lord Śiva. 

Thus end the Bhaktivedanta purports of the Ninth Canto, Fourth Chapter, of the Śrīmad-Bhāgavatam, entitled “Ambarīṣa Mahārāja Offended by Durvāsā Muni.” 

Task Runner