Text 13

Text

nābhāgād ambarīṣo ‘bhūn
mahā-bhāgavataḥ kṛtī
nāspṛśad brahma-śāpo ‘pi
yaṁ na pratihataḥ kvacit

Synonyms

nābhāgāt—from Nābhāga; ambarīṣaḥ—Mahārāja Ambarīṣa; abhūt—took birth; maha-bhagavatah—the most exalted devotee; krti—very celebrated; na aspṛśat—could not touch; brahma-śāpaḥ api—even the curse of a brāhmaṇa; yam—unto whom (Ambarīṣa Mahārāja); na—neither; pratihataḥ—failed; kvacit—at any time. 

Translation

From Nābhāga, Mahārāja Ambarīṣa took birth. Mahārāja Ambarīṣa was an exalted devotee, celebrated for his great merits. Although he was cursed by an infallible brāhmaṇa, the curse could not touch him. 

Task Runner