Text 27

Text

uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ‘bhavat

Synonyms

uttānabarhiḥ—Uttānabarhi; ānartaḥ—Ānarta; bhurisenah—Bhūriṣeṇa; iti—thus; trayaḥ—three; śaryāteḥ—of King Śaryāti; abhavan—were begotten; putrah—sons; ānartāt—from Ānarta; revataḥ—Revata; abhavat—was born. 

Translation

King Śaryāti begot three sons, named Uttānabarhi, Ānarta and Bhūriṣeṇa. From Ānarta came a son named Revata. 

Task Runner