SB 9.24.50

Text

vipṛṣṭho dhṛtadevāyām
eka ānakadundubheḥ
śāntidevātmajā rājan
praśama-prasitādayaḥ

Synonyms

vipṛṣṭhaḥ—Vipṛṣṭha; dhṛtadevāyām—in the womb of the wife named Dhṛtadevā; ekaḥ—one son; ānakadundubheḥ—of Ānakadundubhi, Vasudeva; śāntidevā-atmajah—the sons of another wife, named Śāntidevā; rājan—O Mahārāja Parīkṣit; praśama-prasita-ādayaḥ—Praśama, Prasita and other sons. 

Translation

From the womb of Dhṛtadevā, one of the wives of Ānakadundubhi [Vasudeva], came a son named Vipṛṣṭha. The sons of Śāntidevā, another wife of Vasudeva, were Praśama, Prasita and others. 

Share with your friends

Task Runner