Text 12

Text

vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ

Synonyms

vijayaḥ—Vijaya; tasya—of him (Jayadratha); sambhūtyām—in the womb of the wife; tatah—thereafter (from Vijaya); dhṛtiḥ—Dhṛti; ajāyata—took birth; tatah—from him (Dhṛti); dhṛtavrataḥ—a son named Dhṛtavrata; tasya—of him (Dhṛtavrata); satkarmā—Satkarmā; adhirathaḥ—Adhiratha; tatah—from him (Satkarmā). 

Translation

The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha. 

Task Runner