Text 39

Text

sahasrānīkas tat-putras
tataś caivāśvamedhajaḥ
asīmakṛṣṇas tasyāpi
nemicakras tu tat-sutaḥ

Synonyms

sahasrānīkaḥ—Sahasrānīka; tat-putrah—the son of Śatānīka; tatah—from him (Sahasrānīka); ca—also; eva—indeed; aśvamedhajaḥ—Aśvamedhaja; asīmakṛṣṇaḥ—Asīmakṛṣṇa; tasya—from him (Aśvamedhaja); api—also; nemicakraḥ—Nemicakra; tu—indeed; tat-sutah—his son. 

Translation

The son of Śatānīka will be Sahasrānīka, and from him will come the son named Aśvamedhaja. From Aśvamedhaja will come Asīmakṛṣṇa, and his son will be Nemicakra. 

Task Runner