Text 26

Text

gāndhāryāṁ dhṛtarāṣṭrasya
jajñe putra-śataṁ nṛpa
tatra duryodhano jyeṣṭho
duḥśalā cāpi kanyakā

Synonyms

gāndhāryām—in the womb of Gāndhārī; dhṛtarāṣṭrasya—of Dhṛtarāṣṭra; jajñe—were born; putra-satam—one hundred sons; nṛpa—O King Parīkṣit; tatra—among the sons; duryodhanaḥ—the son named Duryodhana; jyesthah—the eldest; duḥśalā—Duḥśalā; ca api—also; kanyakā—one daughter. 

Translation

Dhṛtarāṣṭra’s wife, Gāndhārī, gave birth to one hundred sons and one daughter, O King. The oldest of the sons was Duryodhana, and the daughter’s name was Duḥśalā. 

Task Runner