Text 31-33

Text

śānteḥ suśāntis tat-putraḥ
purujo ‘rkas tato ‘bhavat
bharmyāśvas tanayas tasya
pañcāsan mudgalādayaḥ

yavīnaro bṛhadviśvaḥ
kāmpillaḥ sañjayaḥ sutāḥ
bharmyāśvaḥ prāha putrā me
pañcānāṁ rakṣaṇāya hi

viṣayāṇām alam ime
iti pañcāla-saṁjñitāḥ
mudgalād brahma-nirvṛttaṁ
gotraṁ maudgalya-saṁjñitam

Synonyms

śānteḥ—of Śānti; suśāntiḥ—Suśānti; tat-putrah—his son; purujaḥ—Puruja; arkaḥ—Arka; tatah—from him; abhavat—generated; bharmyāśvaḥ—Bharmyāśva; tanayah—son; tasya—of him; panca—five sons; asan—were; mudgala-ādayaḥ—headed by Mudgala; yavīnaraḥ—Yavīnara; bṛhadviśvaḥ—Bṛhadviśva; kāmpillaḥ—Kāmpilla; sañjayaḥ—Sañjaya; sutah—sons; bharmyāśvaḥ—Bharmyāśva; prāha—said; putrah—sons; me—my; pañcānām—of five; rakṣaṇāya—for protection; hi—indeed; viṣayāṇām—of different states; alam—competent; ime—all of them; iti—thus; pañcāla—Pañcāla; samjnitah—designated; mudgalāt—from Mudgala; brahma-nirvṛttam—consisting of brāhmaṇas; gotram—a dynasty; maudgalya—Maudgalya; samjnitam—so designated. 

Translation

The son of Śānti was Suśānti, the son of Suśānti was Puruja, and the son of Puruja was Arka. From Arka came Bharmyāśva, and from Bharmyāśva came five sons—Mudgala, Yavīnara, Bṛhadviśva, Kāmpilla and Sañjaya. Bharmyāśva prayed to his sons, “O my sons, please take charge of my five states, for you are quite competent to do so.” Thus his five sons were known as the Pañcālas. From Mudgala came a dynasty of brāhmaṇas known as Maudgalya. 

Task Runner