Text 21

Text

tato ‘gniveśyo bhagavān
agniḥ svayam abhūt sutaḥ
kānīna iti vikhyāto
jātūkarṇyo mahān ṛṣiḥ

Synonyms

tatah—from Devadatta; agniveśyaḥ—a son named Agniveśya; bhagavan—the most powerful; agniḥ—the fire-god; svayam—personally; abhūt—became; sutah—the son; kānīnaḥ—Kānīna; iti—thus; vikhyātaḥ—was celebrated; jātūkarṇyaḥ—Jātūkarṇya; mahān ṛṣiḥ—the great saintly person. 

Translation

From Devadatta came a son known as Agniveśya, who was the fire-god Agni himself. This son, who was a celebrated saint, was well known as Kānīna and Jātūkarṇya. 

Purport

Agniveśya was also known as Kānīna and Jātūkarṇya. 

Task Runner