Text 5

SB 9.17.5

Text

tat-putraḥ ketumān asya
jajñe bhīmarathas tataḥ
divodāso dyumāṁs tasmāt
pratardana iti smṛtaḥ

Synonyms

tat-putrah—his son (the son of Dhanvantari); ketumān—Ketumān; asya—his; jajñe—took birth; bhīmarathaḥ—a son named Bhīmaratha; tatah—from him; divodāsaḥ—a son named Divodāsa; dyuman—Dyumān; tasmāt—from him; pratardanaḥ—Pratardana; iti—thus; smrtah—known. 

Translation

The son of Dhanvantari was Ketumān, and his son was Bhīmaratha. The son of Bhīmaratha was Divodāsa, and the son of Divodāsa was Dyumān, also known as Pratardana. 

Task Runner