Text 1-3

Text

śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān

anenā iti rājendra
śṛṇu kṣatravṛdho ‘nvayam
kṣatravṛddha-sutasyāsan
suhotrasyātmajās trayaḥ

kāśyaḥ kuśo gṛtsamada
iti gṛtsamadād abhūt
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ

Synonyms

sri-bādarāyaṇiḥ uvāca—Śrī Śukadeva Gosvāmī said; yah—one who; purūravasaḥ—of Purūravā; putrah—son; ayuh—his name was Āyu; tasya—of him; abhavan—there were; sutah—sons; nahusah—Nahuṣa; kṣatravṛddhaḥ ca—and Kṣatravṛddha; raji—Rajī; rābhaḥ—Rābha; ca—also; vīryavān—very powerful; anenāḥ—Anenā; iti—thus; raja-indra—O Mahārāja Parīkṣit; srnu—just hear from me; kṣatravṛdhaḥ—of Kṣatravṛddha; anvayam—the dynasty; kṣatravṛddha—of Kṣatravṛddha; sutasya—of the son; asan—there were; suhotrasya—of Suhotra; atmajah—sons; trayaḥ—three; kasyah—Kāśya; kusah—Kuśa; gṛtsamadaḥ—Gṛtsamada; iti—thus; gṛtsamadāt—from Gṛtsamada; abhūt—there was; śunakaḥ—Śunaka; śaunakaḥ—Śaunaka; yasya—of whom (Śunaka); bahu-ṛca-pravarah—the best of those conversant with the Ṛg Veda; muniḥ—a great saintly person. 

Translation

Śukadeva Gosvāmī said: From Purūravā came a son named Āyu, whose very powerful sons were Nahuṣa, Kṣatravṛddha, Rajī, Rābha and Anenā. O Mahārāja Parīkṣit, now hear about the dynasty of Kṣatravṛddha. Kṣatravṛddha’s son was Suhotra, who had three sons, named Kāśya, Kuśa and Gṛtsamada. From Gṛtsamada came Śunaka, and from him came Śaunaka, the great saint, the best of those conversant with the Ṛg Veda. 

Task Runner