Text 12-13

SB 9.15.12-13

Text

sā cābhūt sumahat-puṇyā
kauśikī loka-pāvanī
reṇoḥ sutāṁ reṇukāṁ vai
jamadagnir uvāha yām

tasyāṁ vai bhārgava-ṛṣeḥ
sutā vasumad-ādayaḥ
yavīyāñ jajña eteṣāṁ
rāma ity abhiviśrutaḥ

Synonyms

sa—she (Satyavatī); ca—also; abhūt—became; sumahat-punya—very great and sacred; kauśikī—the river by the name Kauśikī; loka-pāvanī—purifying the whole world; reṇoḥ—of Reṇu; sutam—the daughter; reṇukām—by the name Reṇukā; vai—indeed; jamadagniḥ—Satyavatī’s son, Jamadagni; uvāha—married; yam—whom; tasyām—in the womb of Reṇukā; vai—indeed; bhārgava-ṛṣeḥ—by the semen of Jamadagni; sutah—sons; vasumat-ādayaḥ—many, headed by Vasumān; yavīyān—the youngest; jajñe—was born; eteṣām—among them; ramah—Paraśurāma; iti—thus; abhiviśrutaḥ—was known everywhere. 

Translation

Satyavatī later became the sacred river Kauśikī to purify the entire world, and her son, Jamadagni, married Reṇukā, the daughter of Reṇu. By the semen of Jamadagni, many sons, headed by Vasumān, were born from the womb of Reṇukā. The youngest of them was named Rāma, or Paraśurāma. 

Task Runner