Text 10

Text

ūrukriyaḥ sutas tasya
vatsavṛddho bhaviṣyati
prativyomas tato bhānur
divāko vāhinī-patiḥ

Synonyms

ūrukriyaḥ—Ūrukriya; sutah—son; tasya—of Ūrukriya; vatsavṛddhaḥ—Vatsavṛddha; bhaviṣyati—will take birth; prativyomaḥ—Prativyoma; tatah—from Vatsavṛddha; bhānuḥ—(from Prativyoma) a son named Bhānu; divākaḥ—from Bhānu a son named Divāka; vāhinī-patiḥ—a great commander of soldiers. 

Translation

The son of Bṛhadraṇa will be Ūrukriya, who will have a son named Vatsavṛddha. Vatsavṛddha will have a son named Prativyoma, and Prativyoma will have a son named Bhānu, from whom Divāka, a great commander of soldiers, will take birth. 

Task Runner