Text 12

SB 9.11.12

Text

aṅgadaś citraketuś ca
lakṣmaṇasyātmajau smṛtau
takṣaḥ puṣkala ity āstāṁ
bharatasya mahīpate

Synonyms

aṅgadaḥ—Aṅgada; citraketuḥ—Citraketu; ca—also; lakṣmaṇasya—of Lord Lakṣmaṇa; ātmajau—two sons; smṛtau—were said to be; takṣaḥ—Takṣa; puṣkalaḥ—Puṣkala; iti—thus; astam—were; bharatasya—of Lord Bharata; mahīpate—O King Parīkṣit. 

Translation

O Mahārāja Parīkṣit, Lord Lakṣmaṇa had two sons, named Aṅgada and Citraketu, and Lord Bharata also had two sons, named Takṣa and Puṣkala. 

Task Runner