Text 4

SB 8.24.4

Text

śrī-sūta uvāca
ity ukto viṣṇu-rātena
bhagavān bādarāyaṇiḥ
uvāca caritaṁ viṣṇor
matsya-rūpeṇa yat kṛtam

Synonyms

sri-sutah uvāca—Śrī Sūta Gosvāmī said; iti uktah—thus being questioned; viṣṇu-rātena—by Mahārāja Parīkṣit, known as Viṣṇurāta; bhagavan—the most powerful; bādarāyaṇiḥ—the son of Vyāsadeva, Śukadeva Gosvāmī; uvāca—said; caritam—the pastimes; viṣṇoḥ—of Lord Viṣṇu; matsya-rūpeṇa—by Him in the form of a fish; yat—whatever; krtam—was done. 

Translation

Sūta Gosvāmī said: When Parīkṣit Mahārāja thus inquired from Śukadeva Gosvāmī, that most powerful saintly person began describing the pastimes of the Lord’s incarnation as a fish. 

Task Runner