Text 1

Text

śrī-śuka uvāca
manur vivasvataḥ putraḥ
śrāddhadeva iti śrutaḥ
saptamo vartamāno yas
tad-apatyāni me śṛṇu

Synonyms

sri-sukah uvāca—Śrī Śukadeva Gosvāmī said; manuḥ—Manu; vivasvataḥ—of the sun-god; putrah—son; śrāddhadevaḥ—as Śrāddhadeva; iti—thus; srutah—known, celebrated; saptamaḥ—seventh; vartamanah—at the present moment; yah—he who; tat—his; apatyāni—children; me—from me; srnu—just hear. 

Translation

Śukadeva Gosvāmī said: The present Manu, who is named Śrāddhadeva, is the son of Vivasvān, the predominating deity on the sun planet. Śrāddhadeva is the seventh Manu. Now please hear from me as I describe his sons. 

Task Runner