SB 7.2.4-5

SB 7.2.4-5

Text

bho bho dānava-daiteyā
dvimūrdhaṁs tryakṣa śambara
śatabāho hayagrīva
namuce pāka ilvala

vipracitte mama vacaḥ
puloman śakunādayaḥ
śṛṇutānantaraṁ sarve
kriyatām āśu mā ciram

Synonyms

bhoḥ—O; bhoḥ—O; dānava-daiteyāḥ—Dānavas and Daityas; dvi-mūrdhan—Dvimūrdha (two-headed); tri-akṣa—Tryakṣa (three-eyed); śambara—Śambara; sata-bāho—Śatabāhu (hundred-armed); hayagrīva—Hayagrīva (horse-headed); namuce—Namuci; pāka—Pāka; ilvala—Ilvala; vipracitte—Vipracitti; Mama—my; vacah—words; puloman—Puloma; śakuna—Śakuna; ādayaḥ—and others; śṛṇuta—just hear; anantaram—after that; sarve—all; kriyatam—let it be done; asu—quickly; ma—do not; ciram—delay. 

Translation

O Dānavas and Daityas! O Dvimūrdha, Tryakṣa, Śambara and Śatabāhu ! O Hayagrīva, Namuci, Pāka and Ilvala! O Vipracitti, Puloman, Śakuna and other demons! All of you, kindly hear me attentively and then act according to my words without delay. 

Share with your friends

Task Runner