Text 31

SB 7.10.31

Text

śrī-nārada uvāca
ity uktvā bhagavān rājaṁs
tataś cāntardadhe hariḥ
adṛśyaḥ sarva-bhūtānāṁ
pūjitaḥ parameṣṭhinā

Synonyms

sri-nāradaḥ uvāca—Nārada Muni said; iti uktvā—saying this; bhagavan—the Supreme Personality of Godhead; rājan—O King Yudhiṣṭhira; tatah—from that place; ca—also; antardadhe—disappeared; hariḥ—the Lord; adṛśyaḥ—without being visible; sarva-bhūtānām—by all kinds of living entities; pujitah—being worshiped; parameṣṭhinā—by Lord Brahmā. 

Translation

Nārada Muni continued: O King Yudhiṣṭhira, the Supreme Personality of Godhead, who is not visible to an ordinary human being, spoke in this way, instructing Lord Brahmā. Then, being worshiped by Brahmā, the Lord disappeared from that place. 

Task Runner