SB 6.6.40
Text
vivasvataḥ śrāddhadevaṁ
saṁjñāsūyata vai manum
mithunaṁ ca mahā-bhāgā
yamaṁ devaṁ yamīṁ tathā
saiva bhūtvātha vaḍavā
nāsatyau suṣuve bhuvi
Synonyms
vivasvataḥ—of the sun-god; śrāddhadevam—named Śrāddhadeva; samjna—Saṁjñā; asūyata—gave birth; vai—indeed; manum—to Manu; mithunam—twins; ca—and; maha-bhaga—the fortunate Saṁjñā; yamam—to Yamarāja; devam—the demigod; yamīm—to his sister named Yamī; tatha—as well as; sa—she; eva—also; bhūtvā—becoming; atha—then; vaḍavā—a mare; nāsatyau—to the Aśvinī-kumāras; suṣuve—gave birth; bhuvi—on this earth. ¶
Translation
Saṁjñā, the wife of Vivasvān, the sun-god, gave birth to the Manu named Śrāddhadeva, and the same fortunate wife also gave birth to the twins Yamarāja and the River Yamunā. Then Yamī, while wandering on the earth in the form of a mare, gave birth to the Aśvinī-kumāras. ¶