Text 29-31

Text

ariṣṭāyās tu gandharvāḥ
kāṣṭhāyā dviśaphetarāḥ
sutā danor eka-ṣaṣṭis
teṣāṁ prādhānikāñ śṛṇu

dvimūrdhā śambaro ‘riṣṭo
hayagrīvo vibhāvasuḥ
ayomukhaḥ śaṅkuśirāḥ
svarbhānuḥ kapilo ‘ruṇaḥ

pulomā vṛṣaparvā ca
ekacakro ‘nutāpanaḥ
dhūmrakeśo virūpākṣo
vipracittiś ca durjayaḥ

Synonyms

ariṣṭāyāḥ—from the womb of Ariṣṭā; tu—but; gandharvah—the Gandharvas; kāṣṭhāyāḥ—from the womb of Kāṣṭhā; dvi-śapha-itarah—animals such as horses, which do not have cloven hooves; sutah—sons; danoḥ—from the womb of Danu; eka-ṣaṣṭiḥ—sixty-one; tesam—of them; prādhānikān—the important ones; srnu—hear; dvimūrdhā—Dvimūrdhā; śambaraḥ—Śambara; ariṣṭaḥ—Ariṣṭa; hayagrīvaḥ—Hayagrīva; vibhāvasuḥ—Vibhāvasu; ayomukhaḥ—Ayomukha; śaṅkuśirāḥ—Śaṅkuśirā; svarbhānuḥ—Svarbhānu; kapilaḥ—Kapila; aruṇaḥ—Aruṇa; pulomā—Pulomā; vṛṣaparvā—Vṛṣaparvā; ca—also; ekacakraḥ—Ekacakra; anutāpanaḥ—Anutāpana; dhūmrakeśaḥ—Dhūmrakeśa; virūpākṣaḥ—Virūpākṣa; vipracittiḥ—Vipracitti; ca—and; durjayaḥ—Durjaya. 

Translation

The Gandharvas were born from the womb of Ariṣṭā, and animals whose hooves are not split, such as the horse, were born from the womb of Kāṣṭhā. O King, from the womb of Danu came sixty-one sons, of whom these eighteen were very important: Dvimūrdhā, Śambara, Ariṣṭa, Hayagrīva, Vibhāvasu, Ayomukha, Śaṅkuśirā, Svarbhānu, Kapila, Aruṇa, Pulomā, Vṛṣaparvā, Ekacakra, Anutāpana, Dhūmrakeśa, Virūpākṣa, Vipracitti and Durjaya. 

Task Runner