Text 3

SB 6.4.3

Text

śrī-sūta uvāca
iti sampraśnam ākarṇya
rājarṣer bādarāyaṇiḥ
pratinandya mahā-yogī
jagāda muni-sattamāḥ

Synonyms

sri-sutah uvāca—Sūta Gosvāmī said; iti—thus; sampraśnam—the inquiry; ākarṇya—hearing; rājarṣeḥ—of King Parīkṣit; bādarāyaṇiḥ—Śukadeva Gosvāmī; pratinandya—praising; maha-yogi—the great yogī; jagāda—replied; muni-sattamah—O best of the sages. 

Translation

Sūta Gosvāmī said: O great sages [assembled at Naimiṣāraṇya], after the great yogi Śukadeva Gosvāmī heard King Parīkṣit’s inquiry, he praised it and thus replied. 

Task Runner