Text 7

SB 6.18.7

Text

paulomyām indra ādhatta
trīn putrān iti naḥ śrutam
jayantam ṛṣabhaṁ tāta
tṛtīyaṁ mīḍhuṣaṁ prabhuḥ

Synonyms

paulomyām—in Paulomī (Śacīdevī); indrah—Indra; ādhatta—begot; trīn—three; putrān—sons; iti—thus; nah—by us; śrutam—heard; jayantam—Jayanta; ṛṣabham—Ṛṣabha; tata—my dear King; trtiyam—third; mīḍhuṣam—Mīḍhuṣa; prabhuḥ—the lord. 

Translation

O King Parīkṣit, Indra, the King of the heavenly planets and eleventh son of Aditi, begot three sons, named Jayanta, Ṛṣabha and Mīḍhuṣa, in the womb of his wife, Paulomī. Thus we have heard. 

Task Runner