Text 44

SB 6.18.44

Text

iti sañcintya bhagavān
mārīcaḥ kurunandana
uvāca kiñcit kupita
ātmānaṁ ca vigarhayan

Synonyms

iti—thus; sañcintya—thinking; bhagavan—the powerful; mārīcaḥ—Kaśyapa Muni; kuru-nandana—O descendant of Kuru; uvāca—spoke; kiñcit—somewhat; kupitah—angry; atmanam—himself; ca—and; vigarhayan—condemning. 

Translation

Śrī Śukadeva Gosvāmī said: Kaśyapa Muni, thinking in this way, became somewhat angry. Condemning himself, O Mahārāja Parīkṣit, descendant of Kuru, he spoke to Diti as follows. 

Task Runner