Text 2

Text

tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.

Synonyms

tasyām—in her womb; u ha va—indeed; atma-jān—sons; kārtsnyena—entirely; anurūpān—exactly like; atmanah—himself; panca—five; janayām asa—begot; bhuta-ādiḥ iva—like the false ego; bhuta-sūkṣmāṇi—the five subtle objects of sense perception; su-matim—Sumatim; rāṣṭra-bhrtam—Rāṣṭrabhṛta; su-darśanam—Sudarśana; avaranam—Āvaraṇa; dhūmra-ketum—Dhūmraketu; iti—thus. 

Translation

Just as the false ego creates the subtle sense objects, Mahārāja Bharata created five sons in the womb of Pañcajanī, his wife. These sons were named Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa and Dhūmraketu. 

Task Runner