Text 10

Text

tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ.

Synonyms

tam—him; anu—following; kuśāvarta—Kuśāvarta; ilāvartaḥ—Ilāvarta; brahmāvartaḥ—Brahmāvarta; malayaḥ—Malaya; ketuḥ—Ketu; bhadra-senah—Bhadrasena; indra-spṛk—Indraspṛk; vidarbhaḥ—Vidarbha; kikatah—Kīkaṭa; iti—thus; nava—nine; navati—ninety; pradhanah—older than. 

Translation

Following Bharata, there were ninety-nine other sons. Among these were nine elderly sons, named Kuśāvarta, Ilāvarta, Brahmāvarta, Malaya, Ketu, Bhadrasena, Indraspṛk, Vidarbha and Kīkaṭa. 

Task Runner